bhairav kavach - An Overview



रणेषु चातिघोरेषु महामृत्यु भयेषु च।।

भगवान शिव ने पांच साल के बच्चे का अवतार धारण किया जिसे बटुक भैरव कहा जाता है।

विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः

This information contains Indic text. Without appropriate rendering assist, You may even see concern marks or packing containers, misplaced vowels or missing conjuncts as an alternative to Indic text.

यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम्।



॥ इति श्रीरुद्रयामलोक्तं श्रीबटुकभैरवब्रह्मकवचं सम्पूर्णम् ॥

इति श्रीहरिकृष्णविनिर्मिते बृहज्ज्योतिषार्णवे धर्मस्कन्धे

धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः

अनेन कवचेनैव रक्षां कृत्वा विचक्षणः।।

कथयामि श्रृणु प्राज्ञ click here बटुककवचं शुभम्।

यो ददाति निषिद्धेभ्यः सर्वभ्रप्ो भवेत्किल।

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥ 

शत्रूणां वशगो भूत्वा करपात्री भवेज्जडः ।

Leave a Reply

Your email address will not be published. Required fields are marked *